कृदन्तरूपाणि - अति + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिकुन्थनम्
अनीयर्
अतिकुन्थनीयः - अतिकुन्थनीया
ण्वुल्
अतिकुन्थकः - अतिकुन्थिका
तुमुँन्
अतिकुन्थितुम्
तव्य
अतिकुन्थितव्यः - अतिकुन्थितव्या
तृच्
अतिकुन्थिता - अतिकुन्थित्री
ल्यप्
अतिकुन्थ्य
क्तवतुँ
अतिकुन्थितवान् - अतिकुन्थितवती
क्त
अतिकुन्थितः - अतिकुन्थिता
शतृँ
अतिकुन्थन् - अतिकुन्थन्ती
ण्यत्
अतिकुन्थ्यः - अतिकुन्थ्या
घञ्
अतिकुन्थः
अतिकुन्थः - अतिकुन्था
अतिकुन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः