कृदन्तरूपाणि - अङ्घ् + णिच्+सन् - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अञ्जिघयिषणम्
अनीयर्
अञ्जिघयिषणीयः - अञ्जिघयिषणीया
ण्वुल्
अञ्जिघयिषकः - अञ्जिघयिषिका
तुमुँन्
अञ्जिघयिषितुम्
तव्य
अञ्जिघयिषितव्यः - अञ्जिघयिषितव्या
तृच्
अञ्जिघयिषिता - अञ्जिघयिषित्री
क्त्वा
अञ्जिघयिषित्वा
क्तवतुँ
अञ्जिघयिषितवान् - अञ्जिघयिषितवती
क्त
अञ्जिघयिषितः - अञ्जिघयिषिता
शतृँ
अञ्जिघयिषन् - अञ्जिघयिषन्ती
शानच्
अञ्जिघयिषमाणः - अञ्जिघयिषमाणा
यत्
अञ्जिघयिष्यः - अञ्जिघयिष्या
अच्
अञ्जिघयिषः - अञ्जिघयिषा
घञ्
अञ्जिघयिषः
अञ्जिघयिषा


सनादि प्रत्ययाः

उपसर्गाः