कृदन्तरूपाणि - अङ्ग् + णिच्+सन् - अगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अञ्जिगयिषणम्
अनीयर्
अञ्जिगयिषणीयः - अञ्जिगयिषणीया
ण्वुल्
अञ्जिगयिषकः - अञ्जिगयिषिका
तुमुँन्
अञ्जिगयिषितुम्
तव्य
अञ्जिगयिषितव्यः - अञ्जिगयिषितव्या
तृच्
अञ्जिगयिषिता - अञ्जिगयिषित्री
क्त्वा
अञ्जिगयिषित्वा
क्तवतुँ
अञ्जिगयिषितवान् - अञ्जिगयिषितवती
क्त
अञ्जिगयिषितः - अञ्जिगयिषिता
शतृँ
अञ्जिगयिषन् - अञ्जिगयिषन्ती
शानच्
अञ्जिगयिषमाणः - अञ्जिगयिषमाणा
यत्
अञ्जिगयिष्यः - अञ्जिगयिष्या
अच्
अञ्जिगयिषः - अञ्जिगयिषा
घञ्
अञ्जिगयिषः
अञ्जिगयिषा


सनादि प्रत्ययाः

उपसर्गाः