कृदन्तरूपाणि - अक्ष् + सन् - अक्षूँ व्याप्तौ - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अचिक्षिषणम् / अचिक्षणम्
अनीयर्
अचिक्षिषणीयः / अचिक्षणीयः - अचिक्षिषणीया / अचिक्षणीया
ण्वुल्
अचिक्षिषकः / अचिक्षकः - अचिक्षिषिका / अचिक्षिका
तुमुँन्
अचिक्षिषितुम् / अचिक्षितुम्
तव्य
अचिक्षिषितव्यः / अचिक्षितव्यः - अचिक्षिषितव्या / अचिक्षितव्या
तृच्
अचिक्षिषिता / अचिक्षिता - अचिक्षिषित्री / अचिक्षित्री
क्त्वा
अचिक्षिषित्वा / अचिक्षित्वा
क्तवतुँ
अचिक्षिषितवान् / अचिक्षितवान् - अचिक्षिषितवती / अचिक्षितवती
क्त
अचिक्षिषितः / अचिक्षितः - अचिक्षिषिता / अचिक्षिता
शतृँ
अचिक्षिषन् / अचिक्षन् - अचिक्षिषन्ती / अचिक्षन्ती
यत्
अचिक्षिष्यः / अचिक्ष्यः - अचिक्षिष्या / अचिक्ष्या
अच्
अचिक्षिषः / अचिक्षः - अचिक्षिषा - अचिक्षा
घञ्
अचिक्षिषः / अचिक्षः
अचिक्षिषा / अचिक्षा


सनादि प्रत्ययाः

उपसर्गाः