संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'वेजनम्' इति रूपं 'विज् - ओँविजीँ भयचलनयोः तुदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?