संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुह् - दुहँ प्रपूरणे अदादिः + क्त्वा = दुग्ध्वा
दुह् - दुहँ प्रपूरणे अदादिः + शानच् (स्त्री) = दुग्धवान्
दुह् - दुहँ प्रपूरणे अदादिः + ल्युट् = दोग्धा
दुह् - दुहँ प्रपूरणे अदादिः + शतृँ (पुं) = दुहन्
दुह् - दुहँ प्रपूरणे अदादिः + क्त (पुं) = दुग्धः