संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

स्वर्दमाना [ शानच् (स्त्री) ] - अच् (पुं) प्रत्ययान्ते परिवर्तनं कुरुत ।