संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सूद् - षूदँ क्षरणे भ्वादिः + शानच् (नपुं) = सूदमानम्
सूद् - षूदँ क्षरणे भ्वादिः + तव्य (नपुं) = सूदितव्यम्
सूद् - षूदँ क्षरणे भ्वादिः + क्त्वा = सूदित्वा
सूद् - षूदँ क्षरणे भ्वादिः + क्तवतुँ (पुं) = सूदितवान्
सूद् - षूदँ क्षरणे भ्वादिः + ण्वुल् (नपुं) = सूदनम्