संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + वङ्क् - वकिँ गत्यर्थः भ्वादिः + तव्य (पुं) = सुवङ्कितव्यः
सु + वङ्क् - वकिँ गत्यर्थः भ्वादिः + तुमुँन् = सुवङ्कम्
सु + वङ्क् - वकिँ गत्यर्थः भ्वादिः + ण्वुल् (नपुं) = सुवङ्कितुम्
सु + वङ्क् - वकिँ गत्यर्थः भ्वादिः + अनीयर् (नपुं) = सुवङ्कनीयम्
सु + वङ्क् - वकिँ गत्यर्थः भ्वादिः + ण्यत् (नपुं) = सुवङ्क्यम्