संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + कृष् - कृषँ विलेखने तुदादिः + तव्य (स्त्री) = सुकर्ष्टव्या
सु + कृष् - कृषँ विलेखने तुदादिः + तृच् (पुं) = सुक्रष्ट्री / सुकर्ष्ट्री
सु + कृष् - कृषँ विलेखने तुदादिः + क्तिन् = सुकृष्या
सु + कृष् - कृषँ विलेखने तुदादिः + ल्युट् = सुकर्षणम्
सु + कृष् - कृषँ विलेखने तुदादिः + शानच् (पुं) = सुक्रष्टुम् / सुकर्ष्टुम्