संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सिध् - षिधँ गत्याम् भ्वादिः + ण्वुल् (नपुं) = सेधकम्
सिध् - षिधँ गत्याम् भ्वादिः + शतृँ (पुं) = सेधन्
सिध् - षिधँ गत्याम् भ्वादिः + क्त्वा = सेधित्वा
सिध् - षिधँ गत्याम् भ्वादिः + क्त (पुं) = सिधितः
सिध् - षिधँ गत्याम् भ्वादिः + घञ् = सेधः