संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'सम्प्लुतः / संप्लुतः' इति रूपं 'सम् + प्लु - प्लुङ् गतौ भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?