संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + अभि + प्लु - प्लुङ् गतौ भ्वादिः + अनीयर् (स्त्री) = समभिप्लवनीया
सम् + अभि + प्लु - प्लुङ् गतौ भ्वादिः + ण्वुल् (पुं) = समभिप्लावकः
सम् + अभि + प्लु - प्लुङ् गतौ भ्वादिः + तृच् (स्त्री) = समभिप्लवनम्
सम् + अभि + प्लु - प्लुङ् गतौ भ्वादिः + अप् = समभिप्लवः
सम् + अभि + प्लु - प्लुङ् गतौ भ्वादिः + अप् = समभिप्लुतः