संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'श्रन्थ्या' इति रूपं 'श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?