संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वि + प्लु - प्लुङ् गतौ भ्वादिः + तृच् (पुं) = विप्लोता
वि + प्लु - प्लुङ् गतौ भ्वादिः + अप् = विप्लवः
वि + प्लु - प्लुङ् गतौ भ्वादिः + शानच् (नपुं) = विप्लुत्य
वि + प्लु - प्लुङ् गतौ भ्वादिः + ण्यत् (पुं) = विप्लाव्यः
वि + प्लु - प्लुङ् गतौ भ्वादिः + अच् (पुं) = विप्लवः