संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'लालङ्खितवती' इति रूपं 'लङ्ख् + यङ्लुक् - लखिँ गत्यर्थः भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?