संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

लङ्ख् + यङ् - लखिँ गत्यर्थः भ्वादिः + ण्वुल् (स्त्री) = लालङ्खिका
लङ्ख् + यङ् - लखिँ गत्यर्थः भ्वादिः + घञ् = लालङ्खनीया
लङ्ख् + यङ् - लखिँ गत्यर्थः भ्वादिः + अनीयर् (नपुं) = लालङ्खितव्या
लङ्ख् + यङ् - लखिँ गत्यर्थः भ्वादिः + क्त (पुं) = लालङ्खितः
लङ्ख् + यङ् - लखिँ गत्यर्थः भ्वादिः + घञ् = लालङ्खः