संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

यज् - यजँ देवपूजासङ्गतिकरण... भ्वादिः + शानच् (नपुं) = यजमानम्
यज् - यजँ देवपूजासङ्गतिकरण... भ्वादिः + क्त्वा = यजमानः
यज् - यजँ देवपूजासङ्गतिकरण... भ्वादिः + क्यप् = इज्या
यज् - यजँ देवपूजासङ्गतिकरण... भ्वादिः + घञ् = यागः
यज् - यजँ देवपूजासङ्गतिकरण... भ्वादिः + क्तवतुँ (स्त्री) = इष्टवती