संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + ण्वुल् (स्त्री) = मङ्घिका
मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + अच् (स्त्री) = मङ्घा
मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + तुमुँन् = मङ्घिका
मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + अनीयर् (नपुं) = मङ्घित्वा
मङ्घ् - मघिँ गत्याक्षेपे गतौ ... भ्वादिः + क्त्वा = मङ्घित्वा