संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

भ्रस्ज् - भ्रस्जँ पाके तुदादिः + ल्युट् = भ्रज्जनम्
भ्रस्ज् - भ्रस्जँ पाके तुदादिः + तृच् (स्त्री) = भर्जनम् / भ्रज्जनम्
भ्रस्ज् - भ्रस्जँ पाके तुदादिः + तव्य (पुं) = भर्ष्टव्यः
भ्रस्ज् - भ्रस्जँ पाके तुदादिः + घञ् = भर्गः
भ्रस्ज् - भ्रस्जँ पाके तुदादिः + क्त (पुं) = भृष्टः