संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्लु + णिच् - प्लुङ् गतौ भ्वादिः + तृच् (पुं) = प्लावयिता
प्लु + णिच् - प्लुङ् गतौ भ्वादिः + शतृँ (नपुं) = प्लावयत्
प्लु + णिच् - प्लुङ् गतौ भ्वादिः + शानच् (स्त्री) = प्लाविता
प्लु + णिच् - प्लुङ् गतौ भ्वादिः + क्त (स्त्री) = प्लावनीयः
प्लु + णिच् - प्लुङ् गतौ भ्वादिः + यत् (स्त्री) = प्लाव्या