संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

प्र + प्लु - प्लुङ् गतौ भ्वादिः + तव्य (नपुं) = प्रप्लोतव्यम्
प्र + प्लु - प्लुङ् गतौ भ्वादिः + शानच् (स्त्री) = प्रप्लवमाना
प्र + प्लु - प्लुङ् गतौ भ्वादिः + ल्यप् = प्रप्लवनीयम्
प्र + प्लु - प्लुङ् गतौ भ्वादिः + क्त (पुं) = प्रप्लुतः
प्र + प्लु - प्लुङ् गतौ भ्वादिः + क्तवतुँ (स्त्री) = प्रप्लोतुम्