संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पिष् - पिषॢँ सञ्चूर्णने रुधादिः + घञ् = पेषः
पिष् - पिषॢँ सञ्चूर्णने रुधादिः + क्त (स्त्री) = पिष्टा
पिष् - पिषॢँ सञ्चूर्णने रुधादिः + अनीयर् (नपुं) = पिंषत्
पिष् - पिषॢँ सञ्चूर्णने रुधादिः + ण्वुल् (स्त्री) = पेषिका
पिष् - पिषॢँ सञ्चूर्णने रुधादिः + तृच् (नपुं) = पेष्टृ