संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + यत् (स्त्री) = परिवावेया
परि + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + घञ् = परिवावा
परि + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + तृच् (स्त्री) = परिवावितवद्
परि + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + ण्वुल् (पुं) = परिवावायकः
परि + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + अनीयर् (नपुं) = परिवावायकः