संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + वा - वा गतिगन्धनयोः अदादिः + तृच् (नपुं) = परिवातृ
परि + वा - वा गतिगन्धनयोः अदादिः + शतृँ (पुं) = परिवाणीया
परि + वा - वा गतिगन्धनयोः अदादिः + क्तवतुँ (पुं) = परिवातिः
परि + वा - वा गतिगन्धनयोः अदादिः + ण (स्त्री) = परिवेयः
परि + वा - वा गतिगन्धनयोः अदादिः + ण्वुल् (स्त्री) = परिवायिका