संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परि + आङ् + कृष् - कृषँ विलेखने तुदादिः + तव्य (स्त्री) = पर्याक्रष्टव्या
परि + आङ् + कृष् - कृषँ विलेखने तुदादिः + क्तवतुँ (नपुं) = पर्याकृष्टवत्
परि + आङ् + कृष् - कृषँ विलेखने तुदादिः + ण्वुल् (पुं) = पर्याकर्षणम्
परि + आङ् + कृष् - कृषँ विलेखने तुदादिः + तुमुँन् = पर्याक्रष्टुम्
परि + आङ् + कृष् - कृषँ विलेखने तुदादिः + क्यप् (पुं) = पर्याकृष्यः