संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नृत् - नृतीँ गात्रविक्षेपे दिवादिः + क्यप् (पुं) = नृत्यः
नृत् - नृतीँ गात्रविक्षेपे दिवादिः + क्तिन् = नर्तितुम्
नृत् - नृतीँ गात्रविक्षेपे दिवादिः + शतृँ (नपुं) = नृत्यत्
नृत् - नृतीँ गात्रविक्षेपे दिवादिः + क्त (स्त्री) = नर्तितव्या
नृत् - नृतीँ गात्रविक्षेपे दिवादिः + ल्युट् = नर्ता