संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'नि + विज् - ओँविजीँ भयचलनयोः तुदादिः' धातो: तथा 'घञ्' प्रत्ययस्य संयोगेन किं रूपं भवति ?