संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
नि + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + तृच् (स्त्री) = निक्लिन्दित्री
True
नि + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + घञ् = निक्लिन्दितुम्
False
नि + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + अनीयर् (पुं) = निक्लिन्दनीयः
True
नि + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + क (पुं) = निक्लिन्द्य
False
नि + क्लिन्द् - क्लिदिँ परिदेवने भ्वादिः + ल्युट् = निक्लिन्दनम्
True