संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नद् - णदँ अव्यक्ते शब्दे भ्वादिः + क्तिन् = नत्तिः
नद् - णदँ अव्यक्ते शब्दे भ्वादिः + क्त (स्त्री) = नदितृ
नद् - णदँ अव्यक्ते शब्दे भ्वादिः + ल्युट् = नदन्
नद् - णदँ अव्यक्ते शब्दे भ्वादिः + तृच् (स्त्री) = नदित्री
नद् - णदँ अव्यक्ते शब्दे भ्वादिः + क्त (नपुं) = नादः