संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + क्तवतुँ (स्त्री) = ध्राघितवती
ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + ण्यत् (नपुं) = ध्राघ्यम्
ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + घञ् = ध्राघः
ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + तुमुँन् = ध्राघितुम्
ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि... भ्वादिः + अच् (नपुं) = ध्राघा