संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

द्विष् - द्विषँ अप्रीतौ अदादिः + क्तवतुँ (नपुं) = द्विष्टवद्
द्विष् - द्विषँ अप्रीतौ अदादिः + ण्वुल् (नपुं) = द्वेषः
द्विष् - द्विषँ अप्रीतौ अदादिः + क (नपुं) = द्विषम्
द्विष् - द्विषँ अप्रीतौ अदादिः + ल्युट् = द्वेषणीयः
द्विष् - द्विषँ अप्रीतौ अदादिः + तुमुँन् = द्वेष्टुम्