संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'द्रेकणम्' इति रूपं 'द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?