संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + क्तवतुँ (स्त्री) = द्राघितवती
द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + तृच् (नपुं) = द्राघितृ
द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + तुमुँन् = द्राघितुम्
द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + क्त (पुं) = द्राघितः
द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः + घञ् = द्राघितः