संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुस् + वा - वा गतिगन्धनयोः अदादिः + क्त (स्त्री) = दुर्वातुम्
दुस् + वा - वा गतिगन्धनयोः अदादिः + शतृँ (स्त्री) = दुर्वातिः
दुस् + वा - वा गतिगन्धनयोः अदादिः + घञ् = दुर्वायः
दुस् + वा - वा गतिगन्धनयोः अदादिः + ल्यप् = दुर्वानम्
दुस् + वा - वा गतिगन्धनयोः अदादिः + यत् (पुं) = दुर्वेयः