संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुर् + विज् - ओँविजीँ भयचलनयोः तुदादिः + ण्यत् (पुं) = दुर्वेग्यः
दुर् + विज् - ओँविजीँ भयचलनयोः तुदादिः + तव्य (नपुं) = दुर्विजितव्यम्
दुर् + विज् - ओँविजीँ भयचलनयोः तुदादिः + ण्वुल् (स्त्री) = दुर्विक्तिः
दुर् + विज् - ओँविजीँ भयचलनयोः तुदादिः + ण्वुल् (पुं) = दुर्वेजकः
दुर् + विज् - ओँविजीँ भयचलनयोः तुदादिः + ण्यत् (पुं) = दुर्विग्नम्