संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दद् - ददँ दाने भ्वादिः + क्तिन् = दत्तिः
दद् - ददँ दाने भ्वादिः + ण्यत् (नपुं) = ददितुम्
दद् - ददँ दाने भ्वादिः + अच् (नपुं) = ददितः
दद् - ददँ दाने भ्वादिः + घञ् = ददितवती
दद् - ददँ दाने भ्वादिः + ल्युट् = ददनीया