संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'ज्युतित्वा / ज्योतित्वा' इति रूपं 'ज्युत् - ज्युतिँर् भासने भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?