संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जुत् - जुतृँ भासणे भ्वादिः + शानच् (स्त्री) = जोतमाना
जुत् - जुतृँ भासणे भ्वादिः + क (स्त्री) = जुता
जुत् - जुतृँ भासणे भ्वादिः + तुमुँन् = जोतितुम्
जुत् - जुतृँ भासणे भ्वादिः + घञ् = जोतितवान् / जुतितवान्
जुत् - जुतृँ भासणे भ्वादिः + ण्वुल् (स्त्री) = जोत्यम्