संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + अनीयर् (नपुं) = जक्षणीयम्
जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + शतृँ (नपुं) = जक्षत्
जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + ण्वुल् (नपुं) = जक्षकम्
जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + तुमुँन् = जक्षितुम्
जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः + तृच् (नपुं) = जक्षम्