संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

घघ् - घघँ हसने भ्वादिः + अच् (स्त्री) = घघा
घघ् - घघँ हसने भ्वादिः + अच् (नपुं) = घघितव्यः
घघ् - घघँ हसने भ्वादिः + ण्यत् (स्त्री) = घाघ्या
घघ् - घघँ हसने भ्वादिः + ण्वुल् (नपुं) = घाघकम्
घघ् - घघँ हसने भ्वादिः + ल्युट् = घघनीयः