संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + घञ् = ग्रन्थित्री
ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + तव्य (पुं) = ग्रन्थित्वा
ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + तुमुँन् = ग्रन्थमानम्
ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + अच् (पुं) = ग्रन्थितवान्
ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + ण्यत् (नपुं) = ग्रन्थम्