संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गद् - गदँ व्यक्तायां वाचि भ्वादिः + क्तिन् = गत्तिः
गद् - गदँ व्यक्तायां वाचि भ्वादिः + ण्वुल् (पुं) = गदनीयम्
गद् - गदँ व्यक्तायां वाचि भ्वादिः + क्त (पुं) = गत्तिः
गद् - गदँ व्यक्तायां वाचि भ्वादिः + तव्य (नपुं) = गदितव्यम्
गद् - गदँ व्यक्तायां वाचि भ्वादिः + तव्य (नपुं) = गदत्