संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'चरीकर्षणम् / चरिकर्षणम् / चर्कर्षणम्' इति रूपं 'कृष् + यङ्लुक् - कृषँ विलेखने तुदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?