संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कृष् + णिच् - कृषँ विलेखने तुदादिः + क्त (स्त्री) = कर्ष्यः
कृष् + णिच् - कृषँ विलेखने तुदादिः + ण्वुल् (स्त्री) = कर्षयन्ती
कृष् + णिच् - कृषँ विलेखने तुदादिः + तुमुँन् = कर्षयितुम्
कृष् + णिच् - कृषँ विलेखने तुदादिः + अच् (पुं) = कर्षणा
कृष् + णिच् - कृषँ विलेखने तुदादिः + क्तवतुँ (स्त्री) = कर्षितवती