संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कृष् - कृषँ विलेखने तुदादिः + घञ् = क्रष्टा / कर्ष्टा
कृष् - कृषँ विलेखने तुदादिः + तुमुँन् = कृष्या
कृष् - कृषँ विलेखने तुदादिः + शतृँ (नपुं) = क्रष्टृ / कर्ष्टृ
कृष् - कृषँ विलेखने तुदादिः + क्त (नपुं) = कृष्टा
कृष् - कृषँ विलेखने तुदादिः + ल्युट् = कर्षणम्