संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'कृड् - कृडँ घनत्वे तुदादिः' धातो: तथा 'ल्युट्' प्रत्ययस्य संयोगेन किं रूपं भवति ?