संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः + तव्य (स्त्री) = कूर्दितव्या
कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः + अ = कूर्दिता
कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः + क्तवतुँ (पुं) = कूर्दित्वा
कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः + घञ् = कूर्दः
कूर्द् - कुर्दँ क्रीडायामेव भ्वादिः + तृच् (पुं) = कूर्दनीयम्