संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ओख् - ओखृँ शोषणालमर्थ्योः भ्वादिः + अनीयर् (पुं) = ओखनीयः
ओख् - ओखृँ शोषणालमर्थ्योः भ्वादिः + तव्य (पुं) = ओखितव्यः
ओख् - ओखृँ शोषणालमर्थ्योः भ्वादिः + ल्युट् = ओख्यम्
ओख् - ओखृँ शोषणालमर्थ्योः भ्वादिः + ण्वुल् (नपुं) = ओखा
ओख् - ओखृँ शोषणालमर्थ्योः भ्वादिः + क्त (नपुं) = ओखितम्