संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + क्तवतुँ (पुं) = उल्लङ्खिता
उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + ल्युट् = उल्लङ्खनम्
उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + ल्युट् = उल्लङ्ख्यः
उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + ल्युट् = उल्लङ्ख्य
उत् + लङ्ख् - लखिँ गत्यर्थः भ्वादिः + क्तवतुँ (नपुं) = उल्लङ्खित्री